Original

कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः ।चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ १२० ॥

Segmented

कृपम् शल्यम् विकर्णम् च विद्ध्वा बहुभिः आयसैः चकार विरथान् च एव कौन्तेयः श्वेतवाहनः

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
विद्ध्वा व्यध् pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
चकार कृ pos=v,p=3,n=s,l=lit
विरथान् विरथ pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s