Original

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः ।द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ १२ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः द्रोणपुत्रेण सात्वतः द्रोणपुत्रम् त्रिभिः बाणैः आजघान महा-यशाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
सात्वतः सात्वत pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s