Original

विविंशतिं च विंशत्या विरथं कृतवान्प्रभो ।आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ ११९ ॥

Segmented

विविंशतिम् च विंशत्या विरथम् कृतवान् प्रभो आजघान भृशम् च एव पञ्चभिः नत-पर्वभिः

Analysis

Word Lemma Parse
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=6,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
pos=i
एव एव pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p