Original

ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ।धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ ११८ ॥

Segmented

ते तु भित्त्वा तव सुतम् दुःशासनम् अयोमुखाः धरणीम् विविशुः सर्वे वल्मीकम् इव पन्नगाः हयान् च अस्य ततो जघ्ने सारथिम् च न्यपातयत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
भित्त्वा भिद् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अयोमुखाः अयोमुख pos=n,g=m,c=1,n=p
धरणीम् धरणी pos=n,g=f,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
वल्मीकम् वल्मीक pos=n,g=m,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ततो ततस् pos=i
जघ्ने हन् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan