Original

ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधरा ।विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥ ११६ ॥

Segmented

ततो अर्जुन-भुज-उत्सृष्टैः आवृता आसीत् वसुंधरा विद्रु च बहुधा बलै राज्ञाम् समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुन अर्जुन pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
विद्रु विद्रु pos=va,g=n,c=3,n=p,f=part
pos=i
बहुधा बहुधा pos=i
बलै बल pos=n,g=n,c=3,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समन्ततः समन्ततः pos=i