Original

सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ।गजाः सह गजारोहैः किरीटिशरताडिताः ॥ ११५ ॥

Segmented

स ध्वजाः रथिनः पेतुः हय-आरोहाः हयैः सह गजाः सह गज-आरोहैः किरीटिन्-शर-ताडिताः

Analysis

Word Lemma Parse
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
हयैः हय pos=n,g=m,c=3,n=p
सह सह pos=i
गजाः गज pos=n,g=m,c=1,n=p
सह सह pos=i
गज गज pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
किरीटिन् किरीटिन् pos=n,comp=y
शर शर pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part