Original

ते शरार्ता महाराज विप्रकीर्णरथध्वजाः ।नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ॥ ११४ ॥

Segmented

ते शर-आर्ताः महा-राज विप्रकीर्ण-रथ-ध्वजाः न अभ्यवर्तन्त राजानः सहिता वानरध्वजम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
राजानः राजन् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
वानरध्वजम् वानरध्वज pos=n,g=m,c=2,n=s