Original

तस्य बाणसहस्राणि सृजतो दृढधन्विनः ।दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥ ११३ ॥

Segmented

तस्य बाण-सहस्राणि सृजतो दृढ-धन्विनः दीप्यमानम् इव आकाशे गाण्डीवम् समदृश्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सृजतो सृज् pos=va,g=m,c=6,n=s,f=part
दृढ दृढ pos=a,comp=y
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
दीप्यमानम् दीप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan