Original

स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः ।शरप्रतापैर्बीभत्सुः पतंगानिव पावकः ॥ ११२ ॥

Segmented

स तैः अस्त्रैः महा-वेगैः ददाह आशु महा-बलः शर-प्रतापैः बीभत्सुः पतंगान् इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=n,c=3,n=p
ददाह दह् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
प्रतापैः प्रताप pos=n,g=m,c=3,n=p
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
पतंगान् पतंग pos=n,g=m,c=2,n=p
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s