Original

स तान्सर्वान्सहानीकान्महाराज महारथान् ।दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः ॥ १११ ॥

Segmented

स तान् सर्वान् सह अनीकान् महा-राज महा-रथान् दिव्यानि अस्त्राणि संचिन्त्य प्रसंधाय धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सह सह pos=i
अनीकान् अनीक pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संचिन्त्य संचिन्तय् pos=vi
प्रसंधाय प्रसंधा pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s