Original

शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।अभिपेतू रणे पार्थं पतंगा इव पावकम् ॥ ११० ॥

Segmented

साल्व-आश्रयाः त्रिगर्ताः च अम्बष्ठाः केकयैः सह अभिपेतू रणे पार्थम् पतंगा इव पावकम्

Analysis

Word Lemma Parse
साल्व शाल्व pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
सह सह pos=i
अभिपेतू अभिपत् pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s