Original

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ ११ ॥

Segmented

अश्वत्थामा तु समरे सात्यकिम् नवभिः शरैः त्रिंशता च पुनः तूर्णम् बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
pos=i
पुनः पुनर् pos=i
तूर्णम् तूर्णम् pos=i
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan