Original

बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ १०९ ॥

Segmented

बाह्लिका दरदाः च एव प्राच्य-उदीच्याः च मालवाः अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
बाह्लिका बाह्लिक pos=n,g=m,c=1,n=p
दरदाः दरद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
pos=i
मालवाः मालव pos=n,g=m,c=1,n=p
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p