Original

ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह ।अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥ १०८ ॥

Segmented

ते विदेहाः कलिङ्गाः च दाशेरक-गणैः सह अभिपेतुः निषादाः च सौवीराः च महा-रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विदेहाः विदेह pos=n,g=m,c=1,n=p
कलिङ्गाः कलिङ्ग pos=n,g=m,c=1,n=p
pos=i
दाशेरक दाशेरक pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
निषादाः निषाद pos=n,g=m,c=1,n=p
pos=i
सौवीराः सौवीर pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s