Original

तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ।अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥ १०७ ॥

Segmented

तत् श्रुत्वा तु वचो राजन् ते पुत्रस्य धन्विनः अर्जुनम् प्रति संयत्ता बलवन्तो महा-रथाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचो वचस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संयत्ता संयत् pos=va,g=m,c=1,n=p,f=part
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p