Original

त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् ।किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ।तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥ १०५ ॥

Segmented

त्रिदश-अपि समुद्युक्ता न अलम् भीष्मम् समासितुम् किमु पार्था महात्मानम् मर्त्य-भूताः तथा अबलाः तस्माद् द्रवत हे योधाः फल्गुनम् प्राप्य संयुगे

Analysis

Word Lemma Parse
त्रिदश त्रिदश pos=n,comp=y
अपि अपि pos=i
समुद्युक्ता समुद्युज् pos=va,g=m,c=1,n=p,f=part
pos=i
अलम् अलम् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समासितुम् समास् pos=vi
किमु किमु pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मर्त्य मर्त्य pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अबलाः अबल pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
द्रवत द्रु pos=v,p=2,n=p,l=lot
हे हे pos=i
योधाः योध pos=n,g=m,c=8,n=p
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s