Original

एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् ।सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥ १०४ ॥

Segmented

एष तालेन दीप्तेन भीष्मः तिष्ठति पालयन् सर्वेषाम् धार्तराष्ट्राणाम् रणे शर्म च वर्म च

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तालेन ताल pos=n,g=m,c=3,n=s
दीप्तेन दीप् pos=va,g=m,c=3,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
pos=i
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i