Original

भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् ।ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत ॥ १०३ ॥

Segmented

ते भयम् सु महत् त्यक्त्वा पाण्डवान् प्रतियुध्यत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भयम् भय pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रतियुध्यत प्रतियुध् pos=v,p=2,n=p,l=lot