Original

ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः ॥ १०२ ॥

Segmented

ततो ऽब्रवीत् तव सुतः सर्व-सैन्यानि मारिष अभिद्रवत संग्रामे फल्गुनम् सर्वतो रथैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
संग्रामे संग्राम pos=n,g=m,c=7,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
सर्वतो सर्वतस् pos=i
रथैः रथ pos=n,g=m,c=3,n=p