Original

तं क्षत्रिया महाराज ददृशुर्घोरमाहवे ।भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥ १०१ ॥

Segmented

तम् क्षत्रिया महा-राज ददृशुः घोरम् आहवे भीष्मम् दहन्तम् सैन्यानि पाण्डवानाम् महात्मनाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
घोरम् घोर pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p