Original

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ १० ॥

Segmented

शैनेयो ऽपि गुरोः पुत्रम् सर्व-मर्मसु भारत अताडयद् अमेय-आत्मा नवभिः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
शैनेयो शैनेय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अताडयद् ताडय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p