Original

येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ ९ ॥

Segmented

येषाम् अज्ञात-कल्पानि नाम-गोत्राणि पार्थिव ते हताः तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अज्ञात अज्ञात pos=a,comp=y
कल्पानि कल्प pos=a,g=n,c=1,n=p
नाम नामन् pos=n,comp=y
गोत्राणि गोत्र pos=n,g=n,c=1,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=1,n=p