Original

तस्मिन्नयुतशो राजन्भूयश्च स परंतपः ।भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित् ॥ ८ ॥

Segmented

तस्मिन्न् अयुतशो राजन् भूयस् च स परंतपः भीष्मः शांतनवो योधाञ् जघान परम-अस्त्र-विद्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अयुतशो अयुतशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भूयस् भूयस् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
योधाञ् योध pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s