Original

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।अवर्तत महारौद्रः सततं समितिक्षयः ॥ ७ ॥

Segmented

दशमे ऽहनि तस्मिन् तु भीष्म-अर्जुन-समागमे अवर्तत महा-रौद्रः सततम् समिति-क्षयः

Analysis

Word Lemma Parse
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
भीष्म भीष्म pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
समिति समिति pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s