Original

कुरुभिः सहितं भीष्मं युध्यमानं महारथम् ।अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ ६ ॥

Segmented

कुरुभिः सहितम् भीष्मम् युध्यमानम् महा-रथम् अर्जुनम् च स पाञ्चाल्यम् दृष्ट्वा संशयिता जनाः

Analysis

Word Lemma Parse
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संशयिता संशी pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p