Original

यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः ।पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥ ५ ॥

Segmented

यथाप्रतिज्ञम् कौरव्यः स च अपि समितिंजयः पार्थानाम् अकरोद् भीष्मः सततम् समिति-क्षयम्

Analysis

Word Lemma Parse
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
समिति समिति pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s