Original

तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह ।भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ ४२ ॥

Segmented

तद् आसीत् सु महत् युद्धम् कुरूणाम् पाण्डवैः सह भीष्म-हेतोः नर-व्याघ्र श्येनयोः आमिषे यथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
श्येनयोः श्येन pos=n,g=m,c=6,n=d
आमिषे आमिष pos=n,g=n,c=7,n=s
यथा यथा pos=i