Original

अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ॥ ४१ ॥

Segmented

अन्योन्यम् रथिनः पेतुः वाजिनः च महा-आहवे कुञ्जराः कुञ्जराञ् जघ्नुः पदाति च पदातयः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
रथिनः रथिन् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
कुञ्जराञ् कुञ्जर pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
पदाति पदाति pos=n,g=m,c=2,n=p
pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p