Original

प्रेषिताः परलोकाय परमास्त्रैः किरीटिना ।अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः ॥ ४ ॥

Segmented

प्रेषिताः पर-लोकाय परम-अस्त्रैः किरीटिना अहनि अहनि सम्प्राप्तास् तावकानाम् रथ-व्रजाः

Analysis

Word Lemma Parse
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
परम परम pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
सम्प्राप्तास् सम्प्राप् pos=va,g=m,c=1,n=p,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p