Original

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।रथघोषश्च संजग्मुः सेनयोरुभयोरपि ॥ ३९ ॥

Segmented

बाण-शङ्ख-प्रणादाः च भेरीणाम् च महा-स्वनाः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
प्रणादाः प्रणाद pos=n,g=m,c=1,n=p
pos=i
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p