Original

रजोमेघाश्च संजज्ञुः शस्त्रविद्युद्भिरावृताः ।धनुषां चैव निर्घोषो दारुणः समपद्यत ॥ ३८ ॥

Segmented

रजः-मेघाः च संजज्ञुः शस्त्र-विद्युत् आवृताः धनुषाम् च एव निर्घोषो दारुणः समपद्यत

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
संजज्ञुः संज्ञा pos=v,p=3,n=p,l=lit
शस्त्र शस्त्र pos=n,comp=y
विद्युत् विद्युत् pos=n,g=,c=3,n=p
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan