Original

शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः ।सिंहनादैश्च सैन्यानां दारुणः समपद्यत ॥ ३६ ॥

Segmented

शङ्ख-दुन्दुभि-घोषैः च वारणानाम् च बृंहितैः सिंहनादैः च सैन्यानाम् दारुणः समपद्यत

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
बृंहितैः बृंहय् pos=va,g=m,c=3,n=p,f=part
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan