Original

ततस्तेषां प्रयततामन्योन्यमभिधावताम् ।प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ॥ ३५ ॥

Segmented

ततस् तेषाम् प्रयतताम् अन्योन्यम् अभिधावताम् प्रादुरासीत् महान् शब्दो दिक्षु सर्वासु भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रयतताम् प्रयत् pos=va,g=m,c=6,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s