Original

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम् ।राजभिः समरे सार्धमभिपेतुर्जिघांसवः ॥ ३२ ॥

Segmented

शिखण्डिनम् च पुत्राः ते पाण्डवम् च धनंजयम् राजभिः समरे सार्धम् अभिपेतुः जिघांसवः

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
समरे समर pos=n,g=n,c=7,n=s
सार्धम् सार्धम् pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p