Original

कर्णिकारध्वजं चापि सिंहकेतुररिंदमः ।प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ ३१ ॥

Segmented

कर्णिकार-ध्वजम् च अपि सिंहकेतुः अरिंदमः प्रत्युज्जगाम सौभद्रम् राज-पुत्रः बृहद्बलः

Analysis

Word Lemma Parse
कर्णिकार कर्णिकार pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सिंहकेतुः सिंहकेतु pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
प्रत्युज्जगाम प्रत्युद्गम् pos=v,p=3,n=s,l=lit
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s