Original

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ॥ ३० ॥

Segmented

अप्रधृष्यम् अनावार्यम् सर्व-शस्त्रभृताम् वरम् द्रोणम् प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः

Analysis

Word Lemma Parse
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
अनावार्यम् अनावार्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ययौ या pos=v,p=3,n=s,l=lit
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यः पाञ्चाली pos=n,g=f,c=2,n=p
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p