Original

संजय उवाच ।कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत ।यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ॥ ३ ॥

Segmented

संजय उवाच कुरवः पाण्डवैः सार्धम् यथा अयुध्यन्त भारत यथा च तद् अभूद् युद्धम् तत् ते वक्ष्यामि शृण्वतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
यथा यथा pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s
यथा यथा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part