Original

मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ॥ २९ ॥

Segmented

मद्र-राजम् महा-इष्वासम् सह सैन्यम् युधिष्ठिरः भीमसेन-अभिगुप्तः च नाग-अनीकम् उपाद्रवत्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सह सह pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
pos=i
नाग नाग pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan