Original

विराटस्तु सहानीकः सहसेनं जयद्रथम् ।वृद्धक्षत्रस्य दायादमाससाद परंतपः ॥ २८ ॥

Segmented

विराटः तु सह अनीकः सह सेनम् जयद्रथम् वृद्धक्षत्रस्य दायादम् आससाद परंतपः

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
सह सह pos=i
सेनम् सेना pos=n,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
वृद्धक्षत्रस्य वृद्धक्षत्र pos=n,g=m,c=6,n=s
दायादम् दायाद pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s