Original

द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।युधामन्युः सहामात्यं दुर्योधनमयोधयत् ॥ २७ ॥

Segmented

द्रोणपुत्रम् शिनेः नप्ता धृष्टकेतुः तु पौरवम् युधामन्युः सह अमात्यम् दुर्योधनम् अयोधयत्

Analysis

Word Lemma Parse
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
तु तु pos=i
पौरवम् पौरव pos=n,g=m,c=2,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan