Original

ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् ।शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ २५ ॥

Segmented

ततस् तु तावकाः शूराः पुरस्कृत्य यत-व्रतम् शिखण्डिन्-प्रमुखान् पार्थान् योधयन्ति स्म संयुगे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पुरस्कृत्य पुरस्कृ pos=vi
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
शिखण्डिन् शिखण्डिन् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s