Original

दुःशासनश्च बलवान्सह सर्वैः सहोदरैः ।भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥ २४ ॥

Segmented

दुःशासनः च बलवान् सह सर्वैः सहोदरैः भीष्मम् समर-मध्य-स्थम् पालयांचक्रिरे तदा

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सहोदरैः सहोदर pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समर समर pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पालयांचक्रिरे पालय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i