Original

ततस्तव सुतादिष्टा नानाजनपदेश्वराः ।द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ २३ ॥

Segmented

ततस् ते सुत-आदिष्टाः नाना जनपद-ईश्वराः द्रोणेन सह पुत्रेण सह सेनाः महा-बलाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुत सुत pos=n,comp=y
आदिष्टाः आदिश् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सह सह pos=i
सेनाः सेना pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p