Original

शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम् ।भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ २२ ॥

Segmented

शिखण्डिनम् पुरस्कृत्य पाण्डवम् च धनंजयम् भीष्मस्य पातने यत्नम् परमम् ते समास्थिताः

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पातने पातन pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part