Original

तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः ।ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः ॥ २१ ॥

Segmented

तथा तु समयम् कृत्वा दशमे ऽहनि पाण्डवाः ब्रह्म-लोक-परे भूत्वा संजग्मुः क्रोध-मूर्छिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
संजग्मुः संगम् pos=v,p=3,n=p,l=lit
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part