Original

न वै भीष्माद्भयं किंचित्कर्तव्यं युधि सृञ्जयाः ।ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ २० ॥

Segmented

न वै भीष्माद् भयम् किंचित् कर्तव्यम् युधि सृञ्जयाः ध्रुवम् भीष्मम् विजेष्यामः पुरस्कृत्य शिखण्डिनम्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
युधि युध् pos=n,g=f,c=7,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=8,n=p
ध्रुवम् ध्रुवम् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विजेष्यामः विजि pos=v,p=1,n=p,l=lrt
पुरस्कृत्य पुरस्कृ pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s