Original

कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् ।आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ २ ॥

Segmented

कुरवः च कथम् युद्धे पाण्डवान् प्रत्यवारयन् आचक्ष्व मे महा-युद्धम् भीष्मस्य आहव-शोभिनः

Analysis

Word Lemma Parse
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
कथम् कथम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रत्यवारयन् प्रतिवारय् pos=v,p=3,n=p,l=lan
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
आहव आहव pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=6,n=s