Original

अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे ।रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना ॥ १८ ॥

Segmented

अभिद्रवत युध्यध्वम् भीष्मम् जयत संयुगे रक्षिताः सत्य-संधेन जिष्णुना रिपु-जिष्णुना

Analysis

Word Lemma Parse
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जयत जि pos=v,p=2,n=p,l=lot
संयुगे संयुग pos=n,g=n,c=7,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
संधेन संधा pos=n,g=m,c=3,n=s
जिष्णुना जिष्णु pos=n,g=m,c=3,n=s
रिपु रिपु pos=n,comp=y
जिष्णुना जिष्णु pos=a,g=m,c=3,n=s