Original

धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः ।श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ १७ ॥

Segmented

धृष्टद्युम्नः ततस् राजन् पाण्डवः च युधिष्ठिरः श्रुत्वा भीष्मस्य ताम् वाचम् चोदयामासतुः बलम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
चोदयामासतुः चोदय् pos=v,p=3,n=d,l=lit
बलम् बल pos=n,g=n,c=2,n=s