Original

तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः ॥ १६ ॥

Segmented

तस्य तत् मतम् आज्ञाय पाण्डवः सत्य-दर्शनः भीष्मम् प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रतिययौ प्रतिया pos=v,p=3,n=s,l=lit
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p